B 164-24 Vaidyaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 164/24
Title: Vaidyaka
Dimensions: 21 x 7.5 cm x 90 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Nepali; Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/238
Remarks:


Reel No. B 164-24 Inventory No. 84171

Reel No.: B 164/24

Title Vaidyaka

Subject Āyurveda

Language Sanskrit, Newari

Text Features explanation on daiagnosis and treatments of vāta, pitta, kapha , jvara.

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.0 x 7.5 cm

Folios 90

Lines per Folio 6

Foliation figures are in both margin of the verso and marginal tile is given topicwise.

Place of Deposit NAK

Accession No. 2/238

Manuscript Features

First 3 folios are mis filmed twice.

exp.1 about name of herbs

exp.2 a śloka about tīrthpraśaṃsā

exp.3 a śloka about śiva- viśvanātha and kṛṣṇa

Text begins from exp.4

in last 5 exposures is a list of herb,

Excerpts

Beginning

oṃ namo śrīgurave |

acyutānanda govinda nāmoccāraṇa bhaiṣajaṃ |

nasyanti sakalā rogā satyaṃ satyaṃ vadāmyahaṃ ||

āditya draupadī viṣṇu daṇḍapāṇI maheśvaraḥ ||

pañca yena smarennityaṃ vyādhitasya vinaśyati ||

rasāyanaṃ ca siddhānāṃ tevādya mamṛtopamaḥ ||

svadehatamanāgānāṃ bhaiṣajyamidamaśnute ||

dhanvontari(!) divodāsa(!) kāśirājastathāśvinau

nakula sahadevaśca saptaite vyādhighātakāḥ || bhaiṣajya bhakṣaṇa || (fol.1v1–5)

End

ghaṃdghakamāhara trivosi khali gurato sokhuk yāya cāsuka chināśa ||

śrī sobhasiṃ niraṃvaṃśa karavaśike va nesyaṃ ghelana vāla dāyakaṃ pāya phoya kachi hnva ṅe va || || toyu aparājitahā yuvāke serātisanesyaṃ gherana bālanake raktātisārayā || apāmārgahā pāṇḍa riśi jalakhati vayakaṃ triphalātiṃ tayā va . curā va mikhāsaole mikhāsyākayā || hmāladyāyi ipinicekana sakhuṅa seserepanayāya samaṃgoyā bhiṃ || || śrīkhaṇḍa kapura kuśarahā porolavati 1 kana śera svāna hana cchahmati 1 sidhala torā 1 maraca torā 1 cikanapuna1 thvate bhagana vikana khute dināyata yābhiṃ cāsukacchiyā bhiṅa mevatāmavatā kacchiyāṃ bhiṅa ||(fol.90v2-8)

Microfilm Details

Reel No. B 164/24

Date of Filming 22-12-1971

Exposures 100

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-09-2003

Bibliography